B 451-21 Sāpiṇḍyanirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 451/21
Title: Sāpiṇḍyanirṇaya
Dimensions: 31 x 9.4 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/934
Remarks:


Reel No. B 451-21 Inventory No. 61744

Title Sāpiṇḍyanirṇaya

Author Nāgojībhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 9.4 cm

Folios 11

Lines per Folio 7

Foliation figures in both margins on the verso, in the left under the word śrīḥ and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/934

Manuscript Features

On the cover-leaf(1r) is written the title sāpiṇḍyamañjarī

Excerpts

Beginning

śrīgaṇeśāya namaḥ

vadhvāvarasya vā tātaḥ kūṭasthād yadi saptamaḥ

pañcamī cet tayor māta tatsāpiṇḍyaṃ nivartate 1

udvodhuḥ pitarau pituś ca pitarau tajjanmakṛddampatī-

dvandvaṃ tasya catuṣkam aṣṭakam ato ʼpy asya kramāt ṣoḍaśa

vaṃśārambhakadaṃpatipramitir ity āsaptakakṣaṃ radā

ekaikānvayakanyakāḥ pitṛkuletvāsaptakakṣaṃ bruve 2

yady apy ekasya vahabaḥ sutāḥ syus tad apīha tu saṃbaṃdhasjyād ekaiva gaṇitety avadhāryatām 3 (fol. 1v1–4)

End

tatra dānasya niṣpatter iti dharmavido vodur iti mātulakanyodvāheś śrutisadbhāvāc ca śrutiś ca āyādrīṃdrapathibhir īstritebhir iti śātātapasmṛtiś ca mātulasy mutāṃke citpitṛṣvasṛsutāṃ tathā vivahaṃti kvacid deśe saṃkocyāpi sapiṇḍatām it kvacid deśa ity anena dākṣiṇātyaśiṣṭācāraḥ kārya iti sūcitam iti vastutastu valivarjyatvena mātulakanyāvivāho viṣedha eva gotrān mātuḥ sapiṃḍāc ca vivāho govadhas tathetyāditya(!)purāṇād ity alam (fol. 11v2–6)

Colophon

iti śrīnāgojībhaṭṭaviracitam aṣṭaślokīsāpiṇḍyanirṇayaḥ samāptaḥ śūbham bhūyāt (fol. 11v6)

Microfilm Details

Reel No. B 451/21

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 11v and 11r are microfilmed in reverse order

Catalogued by AP

Date 03-06-2009

Bibliography