B 451-21 Sāpiṇḍyanirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 451/21
Title: Sāpiṇḍyanirṇaya
Dimensions: 31 x 9.4 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/934
Remarks:
Reel No. B 451-21 Inventory No. 61744
Title Sāpiṇḍyanirṇaya
Author Nāgojībhaṭṭa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.0 x 9.4 cm
Folios 11
Lines per Folio 7
Foliation figures in both margins on the verso, in the left under the word śrīḥ and in the right under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/934
Manuscript Features
On the cover-leaf(1r) is written the title sāpiṇḍyamañjarī
Excerpts
Beginning
śrīgaṇeśāya namaḥ
vadhvāvarasya vā tātaḥ kūṭasthād yadi saptamaḥ
pañcamī cet tayor māta tatsāpiṇḍyaṃ nivartate 1
udvodhuḥ pitarau pituś ca pitarau tajjanmakṛddampatī-
dvandvaṃ tasya catuṣkam aṣṭakam ato ʼpy asya kramāt ṣoḍaśa
vaṃśārambhakadaṃpatipramitir ity āsaptakakṣaṃ radā
ekaikānvayakanyakāḥ pitṛkuletvāsaptakakṣaṃ bruve 2
yady apy ekasya vahabaḥ sutāḥ syus tad apīha tu saṃbaṃdhasjyād ekaiva gaṇitety avadhāryatām 3 (fol. 1v1–4)
End
tatra dānasya niṣpatter iti dharmavido vodur iti mātulakanyodvāheś śrutisadbhāvāc ca śrutiś ca āyādrīṃdrapathibhir īstritebhir iti śātātapasmṛtiś ca mātulasy mutāṃke citpitṛṣvasṛsutāṃ tathā vivahaṃti kvacid deśe saṃkocyāpi sapiṇḍatām it kvacid deśa ity anena dākṣiṇātyaśiṣṭācāraḥ kārya iti sūcitam iti vastutastu valivarjyatvena mātulakanyāvivāho viṣedha eva gotrān mātuḥ sapiṃḍāc ca vivāho govadhas tathetyāditya(!)purāṇād ity alam (fol. 11v2–6)
Colophon
iti śrīnāgojībhaṭṭaviracitam aṣṭaślokīsāpiṇḍyanirṇayaḥ samāptaḥ śūbham bhūyāt (fol. 11v6)
Microfilm Details
Reel No. B 451/21
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks Fol. 11v and 11r are microfilmed in reverse order
Catalogued by AP
Date 03-06-2009
Bibliography